सौन्दर्यलहरी || Soundaryalahari || Soundarya Lahari ( Slokas 51 – 100 )

सौन्दर्यलहरी, Soundaryalahari, Soundarya Lahari, सौन्दर्यलहरी के फायदे, Soundaryalahari Ke Fayde, सौन्दर्यलहरी के लाभ, Soundaryalahari Ke Labh, Soundaryalahari Benefits, Soundaryalahari in Sanskrit, Soundaryalahari in Hindi, Soundaryalahari Pdf, Soundaryalahari Mp3 Download, Soundaryalahari Lyrics, Soundaryalahari in Telugu, Soundaryalahari in Tamil, Soundaryalahari in Mantra, Soundaryalahari in Kannada.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number :+91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678

हर महीनें का राशिफल, व्रत, ज्योतिष उपाय, वास्तु जानकारी, मंत्र, तंत्र, साधना, पूजा पाठ विधि, पंचांग, मुहूर्त व योग आदि की जानकारी के लिए अभी हमारे Youtube Channel Pandit Lalit Trivedi को Subscribers करना नहीं भूलें, क्लिक करके अभी Subscribers करें : Click Here

सौन्दर्यलहरी || Soundaryalahari || Soundarya Lahari ( Slokas 51 – 100 )

“सौंदरी लाहारी” का अर्थ है “सौंदर्य की लहरें” ! सौन्दर्यलहरी के रचियता आदि शंकराचार्य हैं ! सौन्दर्यलहरी सौहार्दपूर्ण मां के लिए सबसे प्रसिद्ध संस्कृत भजनों में से एक है, एक सौ छंद, सौंदर्य, कृपा, करुणा और शक्ति के अन्य अच्छे गुण, शिव की पत्नी । 100 श्लोक में से कुछ में कुंडलिनी, शरीर में छः चक्र ( रहस्यवादी / मानसिक केंद्र ) के विवरण शामिल हैं, जो सक्रिय होने पर, हमारी चेतना, पूजा के तरीके, चिंतन और ध्यान के मार्ग के अनुयायियों द्वारा किए गए ध्यान में क्रांतिकारी बदलाव करते हैं ! सौन्दर्यलहरीआदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Soundaryalahari By Online Specialist Astrologer Acharya Pandit Lalit Trivedi.

सौन्दर्यलहरी || Soundaryalahari || Soundarya Lahari ( Slokas 51 – 100 )

शिवे शृंगारार्द्रा तदितरजने कुत्सनपरा

सरोषा गंगायां गिरिशचरिते विस्मयवती ।

हराहिभ्यो भीता सरसिरुहसौभाग्यजननी

सखीषु स्मेरा ते मयि जननि! दृष्टिः सकरुणा ॥५१॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती

पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।

इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके

तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥५२॥

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया

विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।

पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्

रजस्सत्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥५३॥

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये

दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।

नदः शोणो गङ्गा तपनतनयेति ध्रुवममुम्

त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥५४॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती

तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।

त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः

परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः॥५५॥

तवापर्णे कर्णेजपनयनपैशुन्यचकिताः

निलीयन्ते तोये नियतमनिमेषाश्शफरिकाः।

इयं च श्रीर्बद्धछदपुटकवाटं कुवलयं

जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥५६॥

दृशा द्राघीयस्या दरदलित नीलोत्पलरुचा

दवीयांसं दीनं स्नपय कृपया मामपि शिवे

अनेनायं धन्यो भवति न च ते हानिरियता

वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥५७॥

अरालं ते पालीयुगलमगराजन्यतनये

न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।

तिरश्चीनो यत्र श्रवणपथमुल्लंघ्य विलस-

न्नपांगव्यासंगो दिशति शरसन्धानधिषणाम् ॥५८॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं

चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।

यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं

महावीरो मारः प्रमथपतये सज्जितवते ॥५९॥

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः

पिबन्त्या शर्वाणि! श्रवणचुलुकाभ्यामविरलं

चमत्कारश्लाघाचलितशिरसः कुण्डलगणॊ

झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥६०॥

असौ नासावंशस्तुहिनगिरिवंशध्वजपटी!

त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।

वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितं

समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥६१॥

प्रकृत्या रक्तायास्तव सुदति! दन्तछदरुचेः

प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता।

न बिंबं तद्बिंबप्रतिफलनरागादरुणितं

तुलामध्यारोढुं कथमिव न विलज्जेत कलया ॥६२॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां

चकोराणामासीदतिरसतया चञ्चुजडिमा ।

अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः

पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्चिकधिया ॥६३॥

अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा

जपापुष्पच्छाया तव जननि! जिह्वा जयति सा ।

यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी

सरस्वत्या मूर्त्तिः परिणमति माणिक्यवपुषा ॥६४॥

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि-

र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्म्माल्यविमुखैः ।

विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला

विलीयन्ते मातस्तव वदनतांबूलकबलाः ॥६५॥

विपञ्च्यागायन्ती विविधमपदानं पशुपते-

स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।

तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां

निजां वीणां वाणी निचुलयति चोलेन निचृतम् ॥६६॥

कराग्रेणस्पृष्टं तुहिनगिरिणा वत्सलतया

गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।

करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते

कथंकारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥६७॥

भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती

तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।

स्वतः श्वेता कालागरुबहुलजंबालमलिना

मृणालीलालित्यं वहति यदधो हारलतिका ॥६८॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे

विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः

विराजन्ते नानाविध मधुररागाकरभुवां

त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥६९॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां

चतुर्भिस्सौन्दर्यं सरसिजभवः स्तौति वदनैः।

नखेभ्यस्संत्रस्यन् प्रथममथनादन्तकरिपो-

श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया॥।७०॥

नखानामुद्योतैर्नवनलिनरागं विहसतां

कराणां ते कान्तिं कथय कथयामो कथमुमे ।

कयाचिद्वा साम्यं भजतु कलया हन्त कमलं

यदि क्रीडल्लक्ष्मी चरणतललाक्षारसचणम् ॥७१॥

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं

तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्

यदालोक्याशंकाकलितहृदयो हासजनकः

स्वकुंभौ हेरम्बः परिमृशति हस्तेन झटिति ॥७२॥

अमू तेवक्षोजावमृतरसमाणिक्यकुतुपौ

न सन्देहस्पन्दो नगपतिपताके मनसि नः।

पिबन्तौ तौ यस्मादविदितवधूसंगरसिकौ

कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥७३॥

वहत्यंब स्तंबेरमदनुजकुंभप्रकृतिभिः

समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।

कुचाभोगो बिंबाधररुचिभिरन्तश्शबलितां

प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥७४॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः

पयः पारावार: परिवहति सारस्वतमिव ।

दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्

कवीनां प्रौढानामजनि कमनीयः कवयिता ॥७५॥

हरक्रोधज्वालावलिभिरवलीढेन वपुषा

गभीरे ते नाभीसरसि कृतसंगो मनसिजः।

समुत्तस्थौ तस्मादचलतनये धूमलतिका

जनस्तां जानीते तव जननि रोमावलिरिति ॥७६॥

यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे

कृशे मध्ये किञ्चिज्जननि!यत् भाति सुधियां।

विमर्द्दादन्योन्यं कुचकलशयोरन्तरगतं

तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीं ॥७७॥

स्थिरोगङ्गावर्तः स्तनमुकुलरोमावलिलता-

कलावालं कुण्डं कुसुमशरतेजोहुतभुजः।

रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते

बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥७८॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो

नमन्मूर्तेर्नारीतिलक! शनकैस्त्रुट्यत इव ।

चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा

समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥७९॥

कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ

कषन्तौ दोर्मूले कनककलशाभौ कलयता ।

तव त्रातुं भंगादलमिति वलग्नं तनुभुवा

त्रिधानद्धं देवि! त्रिवलिलवलीवल्लिभिरिव ॥८०॥

गुरुत्वं विस्तारं क्षितिधरपति पार्वति निजा-

न्नितंबादाच्छिद्य त्वयि हरणरूपेण निदधे ।

अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं

नितंबप्राग्भारः स्थगयति लघुत्वं नयति च ॥८१॥

करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-

मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति

सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते !

विधिज्ञे! जानुभ्यां विबुधकरिकुंभद्वयमपि ॥८२॥

पराजेतुं रुद्रं द्विगुण्शरगर्भौ गिरिसुते !

निषंगौ जंघे ते विषमविशिखो बाढमकृत॥

यदग्रे दृश्यन्ते दशशरफलाः पादयुगली

नखाग्रच्छद्मानस्सुरमकुटशाणैकनिशिताः ॥८३॥

श्रुतीनं मूर्द्धानो दधति तव यौ शेखरतया

ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।

ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी

ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥८४॥

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-

स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।

असूयत्यत्यन्तं यदभिहननाय स्पृहयते

पशूनामीशानः प्रमदवनकङ्केलितरवे ॥८५॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं

ल्लाटे भर्तारं चरणकमले ताडयति ते ।

चिरादन्तः शल्यं दहनकृतमुन्मूलितवता

तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥८६॥

हिमानीहन्तव्यं हिमगिरिनिवासैककचतुरौ

निशायां निद्राणं निशि चरमभागे च विशदौ ।

वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां

सरोजं त्वत्पादौ जननि! जयतश्चित्रमिह किं ॥८७ ॥

क्थं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।

कथं वा बाहुभ्यामुपयमनकाले पुरभिदा

यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥८८॥

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि

स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ।

फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां

दरिद्रेभ्यो भद्रां श्रियमनिशमन्हाय ददतौ ॥८९॥

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-

ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति ।

तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे

निमज्जन् मज्जीवः करणचरणः षट्चरणताम् ॥९०॥

क्या आप सरकारी नौकरी चाहते हो तो यहाँ क्लिक करें: Click Here

सभी सरकारी योजना की जानकारी या लाभ लेने के लिए यहाँ क्लिक करें: Click Here

पदन्यासक्रीडा परिचयमिवारब्धु मनसः

स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।

अतस्तेषां शिक्षां सुभगमणिमन्ञ्जीररणित-

च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥९१॥

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः

शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः

त्वदीयानां भासां प्रतिफलन रागारुणतया

शरीरी शृंगारो रस इव दृशां दोग्द्धि कुतुकम् ॥९२॥

अराला केशेषु प्रकृतिसरला मन्दहसिते

शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।

भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये

जगत्त्रातुं शंभोर्जयति करुणा काचिदरुणा ॥९३॥

कलङ्कः कस्तूरी रजनिकरबिंबं जलमयं

कलाभिः कर्पूरैः मरकतकरण्डं निबिडितं ।

अतस्तद्भोगेन प्रतिदिनमिदं रिक्तकुहरं

विधिर्भूयो भूयो निबिडयति नूनं तवकृते ॥९४॥

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः

सपर्यामर्यादातरलकरलानामसुलभा ।

तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां

तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥९५॥

कलत्रं वैधात्रं कति कति न भजन्ते कवयः

श्रियो देव्याः को वा भवति न पतिः कैरपिधनैः।

महादेवं हित्वा तव सति सतीनामचरमे

कुचाभ्यामासंगः कुरवकतरोरप्यसुलभः॥।१६॥

गिरामाहुर्द्देवीं द्रुहिणगृहिणीमागमविदो

हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।

तुरीया कापि त्वं दुरधिगमनिस्सीममहिमा

महामाया विश्वं भ्रमयसि परब्रह्ममहिषी ॥९७॥

कदा काले मातः कथय कलितालक्तकरसं

पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।

प्रकृत्या मूकानामपि कविताकारणतया

कदा धत्ते वाणीमुखकमलतांबूलरसताम् ॥९८॥

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते

रतेः पातिव्रत्यं शिथिलयति रम्येणवपुषा ।

चिरंजीवन्नेव क्षपितपशुपाशव्यतिकरः

परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥९९॥

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः

सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।

स्वकीयैरंभोभिः सलिलनिधिसौहित्यकरणं

त्वदीयाभिर्वाग्भिस्तवजननि वाचां स्तुतिरियम् ॥१००॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number :+91-9667189678

<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here

Leave a Comment

Your email address will not be published. Required fields are marked *

You cannot copy content of this page

You cannot copy content of this page